Declension table of ?pracchayitavyā

Deva

FeminineSingularDualPlural
Nominativepracchayitavyā pracchayitavye pracchayitavyāḥ
Vocativepracchayitavye pracchayitavye pracchayitavyāḥ
Accusativepracchayitavyām pracchayitavye pracchayitavyāḥ
Instrumentalpracchayitavyayā pracchayitavyābhyām pracchayitavyābhiḥ
Dativepracchayitavyāyai pracchayitavyābhyām pracchayitavyābhyaḥ
Ablativepracchayitavyāyāḥ pracchayitavyābhyām pracchayitavyābhyaḥ
Genitivepracchayitavyāyāḥ pracchayitavyayoḥ pracchayitavyānām
Locativepracchayitavyāyām pracchayitavyayoḥ pracchayitavyāsu

Adverb -pracchayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria