सुबन्तावली ?प्रचषाल

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रचषालम् प्रचषाले प्रचषालानि
सम्बोधनम्प्रचषाल प्रचषाले प्रचषालानि
द्वितीयाप्रचषालम् प्रचषाले प्रचषालानि
तृतीयाप्रचषालेन प्रचषालाभ्याम् प्रचषालैः
चतुर्थीप्रचषालाय प्रचषालाभ्याम् प्रचषालेभ्यः
पञ्चमीप्रचषालात् प्रचषालाभ्याम् प्रचषालेभ्यः
षष्ठीप्रचषालस्य प्रचषालयोः प्रचषालानाम्
सप्तमीप्रचषाले प्रचषालयोः प्रचषालेषु

समास प्रचषाल

अव्यय ॰प्रचषालम् ॰प्रचषालात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria