Declension table of ?prabodhikā

Deva

FeminineSingularDualPlural
Nominativeprabodhikā prabodhike prabodhikāḥ
Vocativeprabodhike prabodhike prabodhikāḥ
Accusativeprabodhikām prabodhike prabodhikāḥ
Instrumentalprabodhikayā prabodhikābhyām prabodhikābhiḥ
Dativeprabodhikāyai prabodhikābhyām prabodhikābhyaḥ
Ablativeprabodhikāyāḥ prabodhikābhyām prabodhikābhyaḥ
Genitiveprabodhikāyāḥ prabodhikayoḥ prabodhikānām
Locativeprabodhikāyām prabodhikayoḥ prabodhikāsu

Adverb -prabodhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria