सुबन्तावली ?प्राश्नीपुत्र

Roma

पुमान्एकद्विबहु
प्रथमाप्राश्नीपुत्रः प्राश्नीपुत्रौ प्राश्नीपुत्राः
सम्बोधनम्प्राश्नीपुत्र प्राश्नीपुत्रौ प्राश्नीपुत्राः
द्वितीयाप्राश्नीपुत्रम् प्राश्नीपुत्रौ प्राश्नीपुत्रान्
तृतीयाप्राश्नीपुत्रेण प्राश्नीपुत्राभ्याम् प्राश्नीपुत्रैः प्राश्नीपुत्रेभिः
चतुर्थीप्राश्नीपुत्राय प्राश्नीपुत्राभ्याम् प्राश्नीपुत्रेभ्यः
पञ्चमीप्राश्नीपुत्रात् प्राश्नीपुत्राभ्याम् प्राश्नीपुत्रेभ्यः
षष्ठीप्राश्नीपुत्रस्य प्राश्नीपुत्रयोः प्राश्नीपुत्राणाम्
सप्तमीप्राश्नीपुत्रे प्राश्नीपुत्रयोः प्राश्नीपुत्रेषु

समास प्राश्नीपुत्र

अव्यय ॰प्राश्नीपुत्रम् ॰प्राश्नीपुत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria