सुबन्तावली ?प्रायोपयोगिक

Roma

पुमान्एकद्विबहु
प्रथमाप्रायोपयोगिकः प्रायोपयोगिकौ प्रायोपयोगिकाः
सम्बोधनम्प्रायोपयोगिक प्रायोपयोगिकौ प्रायोपयोगिकाः
द्वितीयाप्रायोपयोगिकम् प्रायोपयोगिकौ प्रायोपयोगिकान्
तृतीयाप्रायोपयोगिकेण प्रायोपयोगिकाभ्याम् प्रायोपयोगिकैः प्रायोपयोगिकेभिः
चतुर्थीप्रायोपयोगिकाय प्रायोपयोगिकाभ्याम् प्रायोपयोगिकेभ्यः
पञ्चमीप्रायोपयोगिकात् प्रायोपयोगिकाभ्याम् प्रायोपयोगिकेभ्यः
षष्ठीप्रायोपयोगिकस्य प्रायोपयोगिकयोः प्रायोपयोगिकाणाम्
सप्तमीप्रायोपयोगिके प्रायोपयोगिकयोः प्रायोपयोगिकेषु

समास प्रायोपयोगिक

अव्यय ॰प्रायोपयोगिकम् ॰प्रायोपयोगिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria