सुबन्तावली ?प्रायोपविष्ट

Roma

पुमान्एकद्विबहु
प्रथमाप्रायोपविष्टः प्रायोपविष्टौ प्रायोपविष्टाः
सम्बोधनम्प्रायोपविष्ट प्रायोपविष्टौ प्रायोपविष्टाः
द्वितीयाप्रायोपविष्टम् प्रायोपविष्टौ प्रायोपविष्टान्
तृतीयाप्रायोपविष्टेन प्रायोपविष्टाभ्याम् प्रायोपविष्टैः प्रायोपविष्टेभिः
चतुर्थीप्रायोपविष्टाय प्रायोपविष्टाभ्याम् प्रायोपविष्टेभ्यः
पञ्चमीप्रायोपविष्टात् प्रायोपविष्टाभ्याम् प्रायोपविष्टेभ्यः
षष्ठीप्रायोपविष्टस्य प्रायोपविष्टयोः प्रायोपविष्टानाम्
सप्तमीप्रायोपविष्टे प्रायोपविष्टयोः प्रायोपविष्टेषु

समास प्रायोपविष्ट

अव्यय ॰प्रायोपविष्टम् ॰प्रायोपविष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria