सुबन्तावली ?प्रायश्चित्तविधान

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रायश्चित्तविधानम् प्रायश्चित्तविधाने प्रायश्चित्तविधानानि
सम्बोधनम्प्रायश्चित्तविधान प्रायश्चित्तविधाने प्रायश्चित्तविधानानि
द्वितीयाप्रायश्चित्तविधानम् प्रायश्चित्तविधाने प्रायश्चित्तविधानानि
तृतीयाप्रायश्चित्तविधानेन प्रायश्चित्तविधानाभ्याम् प्रायश्चित्तविधानैः
चतुर्थीप्रायश्चित्तविधानाय प्रायश्चित्तविधानाभ्याम् प्रायश्चित्तविधानेभ्यः
पञ्चमीप्रायश्चित्तविधानात् प्रायश्चित्तविधानाभ्याम् प्रायश्चित्तविधानेभ्यः
षष्ठीप्रायश्चित्तविधानस्य प्रायश्चित्तविधानयोः प्रायश्चित्तविधानानाम्
सप्तमीप्रायश्चित्तविधाने प्रायश्चित्तविधानयोः प्रायश्चित्तविधानेषु

समास प्रायश्चित्तविधान

अव्यय ॰प्रायश्चित्तविधानम् ॰प्रायश्चित्तविधानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria