सुबन्तावली ?प्रायश्चित्तसारकौमुदी

Roma

स्त्रीएकद्विबहु
प्रथमाप्रायश्चित्तसारकौमुदी प्रायश्चित्तसारकौमुद्यौ प्रायश्चित्तसारकौमुद्यः
सम्बोधनम्प्रायश्चित्तसारकौमुदि प्रायश्चित्तसारकौमुद्यौ प्रायश्चित्तसारकौमुद्यः
द्वितीयाप्रायश्चित्तसारकौमुदीम् प्रायश्चित्तसारकौमुद्यौ प्रायश्चित्तसारकौमुदीः
तृतीयाप्रायश्चित्तसारकौमुद्या प्रायश्चित्तसारकौमुदीभ्याम् प्रायश्चित्तसारकौमुदीभिः
चतुर्थीप्रायश्चित्तसारकौमुद्यै प्रायश्चित्तसारकौमुदीभ्याम् प्रायश्चित्तसारकौमुदीभ्यः
पञ्चमीप्रायश्चित्तसारकौमुद्याः प्रायश्चित्तसारकौमुदीभ्याम् प्रायश्चित्तसारकौमुदीभ्यः
षष्ठीप्रायश्चित्तसारकौमुद्याः प्रायश्चित्तसारकौमुद्योः प्रायश्चित्तसारकौमुदीनाम्
सप्तमीप्रायश्चित्तसारकौमुद्याम् प्रायश्चित्तसारकौमुद्योः प्रायश्चित्तसारकौमुदीषु

समास प्रायश्चित्तसारकौमुदि प्रायश्चित्तसारकौमुदी

अव्यय ॰प्रायश्चित्तसारकौमुदि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria