सुबन्तावली ?प्रायश्चित्तकाण्ड

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रायश्चित्तकाण्डम् प्रायश्चित्तकाण्डे प्रायश्चित्तकाण्डानि
सम्बोधनम्प्रायश्चित्तकाण्ड प्रायश्चित्तकाण्डे प्रायश्चित्तकाण्डानि
द्वितीयाप्रायश्चित्तकाण्डम् प्रायश्चित्तकाण्डे प्रायश्चित्तकाण्डानि
तृतीयाप्रायश्चित्तकाण्डेन प्रायश्चित्तकाण्डाभ्याम् प्रायश्चित्तकाण्डैः
चतुर्थीप्रायश्चित्तकाण्डाय प्रायश्चित्तकाण्डाभ्याम् प्रायश्चित्तकाण्डेभ्यः
पञ्चमीप्रायश्चित्तकाण्डात् प्रायश्चित्तकाण्डाभ्याम् प्रायश्चित्तकाण्डेभ्यः
षष्ठीप्रायश्चित्तकाण्डस्य प्रायश्चित्तकाण्डयोः प्रायश्चित्तकाण्डानाम्
सप्तमीप्रायश्चित्तकाण्डे प्रायश्चित्तकाण्डयोः प्रायश्चित्तकाण्डेषु

समास प्रायश्चित्तकाण्ड

अव्यय ॰प्रायश्चित्तकाण्डम् ॰प्रायश्चित्तकाण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria