सुबन्तावली ?प्रावहणि

Roma

पुमान्एकद्विबहु
प्रथमाप्रावहणिः प्रावहणी प्रावहणयः
सम्बोधनम्प्रावहणे प्रावहणी प्रावहणयः
द्वितीयाप्रावहणिम् प्रावहणी प्रावहणीन्
तृतीयाप्रावहणिना प्रावहणिभ्याम् प्रावहणिभिः
चतुर्थीप्रावहणये प्रावहणिभ्याम् प्रावहणिभ्यः
पञ्चमीप्रावहणेः प्रावहणिभ्याम् प्रावहणिभ्यः
षष्ठीप्रावहणेः प्रावहण्योः प्रावहणीनाम्
सप्तमीप्रावहणौ प्रावहण्योः प्रावहणिषु

समास प्रावहणि

अव्यय ॰प्रावहणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria