सुबन्तावली ?प्राज्ञवादिक

Roma

पुमान्एकद्विबहु
प्रथमाप्राज्ञवादिकः प्राज्ञवादिकौ प्राज्ञवादिकाः
सम्बोधनम्प्राज्ञवादिक प्राज्ञवादिकौ प्राज्ञवादिकाः
द्वितीयाप्राज्ञवादिकम् प्राज्ञवादिकौ प्राज्ञवादिकान्
तृतीयाप्राज्ञवादिकेन प्राज्ञवादिकाभ्याम् प्राज्ञवादिकैः प्राज्ञवादिकेभिः
चतुर्थीप्राज्ञवादिकाय प्राज्ञवादिकाभ्याम् प्राज्ञवादिकेभ्यः
पञ्चमीप्राज्ञवादिकात् प्राज्ञवादिकाभ्याम् प्राज्ञवादिकेभ्यः
षष्ठीप्राज्ञवादिकस्य प्राज्ञवादिकयोः प्राज्ञवादिकानाम्
सप्तमीप्राज्ञवादिके प्राज्ञवादिकयोः प्राज्ञवादिकेषु

समास प्राज्ञवादिक

अव्यय ॰प्राज्ञवादिकम् ॰प्राज्ञवादिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria