सुबन्तावली ?प्रादेशसम

Roma

पुमान्एकद्विबहु
प्रथमाप्रादेशसमः प्रादेशसमौ प्रादेशसमाः
सम्बोधनम्प्रादेशसम प्रादेशसमौ प्रादेशसमाः
द्वितीयाप्रादेशसमम् प्रादेशसमौ प्रादेशसमान्
तृतीयाप्रादेशसमेन प्रादेशसमाभ्याम् प्रादेशसमैः प्रादेशसमेभिः
चतुर्थीप्रादेशसमाय प्रादेशसमाभ्याम् प्रादेशसमेभ्यः
पञ्चमीप्रादेशसमात् प्रादेशसमाभ्याम् प्रादेशसमेभ्यः
षष्ठीप्रादेशसमस्य प्रादेशसमयोः प्रादेशसमानाम्
सप्तमीप्रादेशसमे प्रादेशसमयोः प्रादेशसमेषु

समास प्रादेशसम

अव्यय ॰प्रादेशसमम् ॰प्रादेशसमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria