सुबन्तावली ?प्रणतात्मवता

Roma

स्त्रीएकद्विबहु
प्रथमाप्रणतात्मवता प्रणतात्मवते प्रणतात्मवताः
सम्बोधनम्प्रणतात्मवते प्रणतात्मवते प्रणतात्मवताः
द्वितीयाप्रणतात्मवताम् प्रणतात्मवते प्रणतात्मवताः
तृतीयाप्रणतात्मवतया प्रणतात्मवताभ्याम् प्रणतात्मवताभिः
चतुर्थीप्रणतात्मवतायै प्रणतात्मवताभ्याम् प्रणतात्मवताभ्यः
पञ्चमीप्रणतात्मवतायाः प्रणतात्मवताभ्याम् प्रणतात्मवताभ्यः
षष्ठीप्रणतात्मवतायाः प्रणतात्मवतयोः प्रणतात्मवतानाम्
सप्तमीप्रणतात्मवतायाम् प्रणतात्मवतयोः प्रणतात्मवतासु

अव्यय ॰प्रणतात्मवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria