सुबन्तावली ?प्रणदन

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रणदनम् प्रणदने प्रणदनानि
सम्बोधनम्प्रणदन प्रणदने प्रणदनानि
द्वितीयाप्रणदनम् प्रणदने प्रणदनानि
तृतीयाप्रणदनेन प्रणदनाभ्याम् प्रणदनैः
चतुर्थीप्रणदनाय प्रणदनाभ्याम् प्रणदनेभ्यः
पञ्चमीप्रणदनात् प्रणदनाभ्याम् प्रणदनेभ्यः
षष्ठीप्रणदनस्य प्रणदनयोः प्रणदनानाम्
सप्तमीप्रणदने प्रणदनयोः प्रणदनेषु

समास प्रणदन

अव्यय ॰प्रणदनम् ॰प्रणदनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria