सुबन्तावली ?प्रणाममित्र

Roma

पुमान्एकद्विबहु
प्रथमाप्रणाममित्रः प्रणाममित्रौ प्रणाममित्राः
सम्बोधनम्प्रणाममित्र प्रणाममित्रौ प्रणाममित्राः
द्वितीयाप्रणाममित्रम् प्रणाममित्रौ प्रणाममित्रान्
तृतीयाप्रणाममित्रेण प्रणाममित्राभ्याम् प्रणाममित्रैः प्रणाममित्रेभिः
चतुर्थीप्रणाममित्राय प्रणाममित्राभ्याम् प्रणाममित्रेभ्यः
पञ्चमीप्रणाममित्रात् प्रणाममित्राभ्याम् प्रणाममित्रेभ्यः
षष्ठीप्रणाममित्रस्य प्रणाममित्रयोः प्रणाममित्राणाम्
सप्तमीप्रणाममित्रे प्रणाममित्रयोः प्रणाममित्रेषु

समास प्रणाममित्र

अव्यय ॰प्रणाममित्रम् ॰प्रणाममित्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria