Declension table of ?pothitavatī

Deva

FeminineSingularDualPlural
Nominativepothitavatī pothitavatyau pothitavatyaḥ
Vocativepothitavati pothitavatyau pothitavatyaḥ
Accusativepothitavatīm pothitavatyau pothitavatīḥ
Instrumentalpothitavatyā pothitavatībhyām pothitavatībhiḥ
Dativepothitavatyai pothitavatībhyām pothitavatībhyaḥ
Ablativepothitavatyāḥ pothitavatībhyām pothitavatībhyaḥ
Genitivepothitavatyāḥ pothitavatyoḥ pothitavatīnām
Locativepothitavatyām pothitavatyoḥ pothitavatīṣu

Compound pothitavati - pothitavatī -

Adverb -pothitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria