Declension table of ?pothitavat

Deva

NeuterSingularDualPlural
Nominativepothitavat pothitavantī pothitavatī pothitavanti
Vocativepothitavat pothitavantī pothitavatī pothitavanti
Accusativepothitavat pothitavantī pothitavatī pothitavanti
Instrumentalpothitavatā pothitavadbhyām pothitavadbhiḥ
Dativepothitavate pothitavadbhyām pothitavadbhyaḥ
Ablativepothitavataḥ pothitavadbhyām pothitavadbhyaḥ
Genitivepothitavataḥ pothitavatoḥ pothitavatām
Locativepothitavati pothitavatoḥ pothitavatsu

Adverb -pothitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria