Declension table of ?pothayitavya

Deva

NeuterSingularDualPlural
Nominativepothayitavyam pothayitavye pothayitavyāni
Vocativepothayitavya pothayitavye pothayitavyāni
Accusativepothayitavyam pothayitavye pothayitavyāni
Instrumentalpothayitavyena pothayitavyābhyām pothayitavyaiḥ
Dativepothayitavyāya pothayitavyābhyām pothayitavyebhyaḥ
Ablativepothayitavyāt pothayitavyābhyām pothayitavyebhyaḥ
Genitivepothayitavyasya pothayitavyayoḥ pothayitavyānām
Locativepothayitavye pothayitavyayoḥ pothayitavyeṣu

Compound pothayitavya -

Adverb -pothayitavyam -pothayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria