Declension table of ?pothayitavya

Deva

MasculineSingularDualPlural
Nominativepothayitavyaḥ pothayitavyau pothayitavyāḥ
Vocativepothayitavya pothayitavyau pothayitavyāḥ
Accusativepothayitavyam pothayitavyau pothayitavyān
Instrumentalpothayitavyena pothayitavyābhyām pothayitavyaiḥ pothayitavyebhiḥ
Dativepothayitavyāya pothayitavyābhyām pothayitavyebhyaḥ
Ablativepothayitavyāt pothayitavyābhyām pothayitavyebhyaḥ
Genitivepothayitavyasya pothayitavyayoḥ pothayitavyānām
Locativepothayitavye pothayitavyayoḥ pothayitavyeṣu

Compound pothayitavya -

Adverb -pothayitavyam -pothayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria