Declension table of ?pothayiṣyantī

Deva

FeminineSingularDualPlural
Nominativepothayiṣyantī pothayiṣyantyau pothayiṣyantyaḥ
Vocativepothayiṣyanti pothayiṣyantyau pothayiṣyantyaḥ
Accusativepothayiṣyantīm pothayiṣyantyau pothayiṣyantīḥ
Instrumentalpothayiṣyantyā pothayiṣyantībhyām pothayiṣyantībhiḥ
Dativepothayiṣyantyai pothayiṣyantībhyām pothayiṣyantībhyaḥ
Ablativepothayiṣyantyāḥ pothayiṣyantībhyām pothayiṣyantībhyaḥ
Genitivepothayiṣyantyāḥ pothayiṣyantyoḥ pothayiṣyantīnām
Locativepothayiṣyantyām pothayiṣyantyoḥ pothayiṣyantīṣu

Compound pothayiṣyanti - pothayiṣyantī -

Adverb -pothayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria