Declension table of ?pothayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepothayiṣyamāṇā pothayiṣyamāṇe pothayiṣyamāṇāḥ
Vocativepothayiṣyamāṇe pothayiṣyamāṇe pothayiṣyamāṇāḥ
Accusativepothayiṣyamāṇām pothayiṣyamāṇe pothayiṣyamāṇāḥ
Instrumentalpothayiṣyamāṇayā pothayiṣyamāṇābhyām pothayiṣyamāṇābhiḥ
Dativepothayiṣyamāṇāyai pothayiṣyamāṇābhyām pothayiṣyamāṇābhyaḥ
Ablativepothayiṣyamāṇāyāḥ pothayiṣyamāṇābhyām pothayiṣyamāṇābhyaḥ
Genitivepothayiṣyamāṇāyāḥ pothayiṣyamāṇayoḥ pothayiṣyamāṇānām
Locativepothayiṣyamāṇāyām pothayiṣyamāṇayoḥ pothayiṣyamāṇāsu

Adverb -pothayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria