Declension table of ?pothayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepothayiṣyamāṇam pothayiṣyamāṇe pothayiṣyamāṇāni
Vocativepothayiṣyamāṇa pothayiṣyamāṇe pothayiṣyamāṇāni
Accusativepothayiṣyamāṇam pothayiṣyamāṇe pothayiṣyamāṇāni
Instrumentalpothayiṣyamāṇena pothayiṣyamāṇābhyām pothayiṣyamāṇaiḥ
Dativepothayiṣyamāṇāya pothayiṣyamāṇābhyām pothayiṣyamāṇebhyaḥ
Ablativepothayiṣyamāṇāt pothayiṣyamāṇābhyām pothayiṣyamāṇebhyaḥ
Genitivepothayiṣyamāṇasya pothayiṣyamāṇayoḥ pothayiṣyamāṇānām
Locativepothayiṣyamāṇe pothayiṣyamāṇayoḥ pothayiṣyamāṇeṣu

Compound pothayiṣyamāṇa -

Adverb -pothayiṣyamāṇam -pothayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria