Declension table of ?positavat

Deva

MasculineSingularDualPlural
Nominativepositavān positavantau positavantaḥ
Vocativepositavan positavantau positavantaḥ
Accusativepositavantam positavantau positavataḥ
Instrumentalpositavatā positavadbhyām positavadbhiḥ
Dativepositavate positavadbhyām positavadbhyaḥ
Ablativepositavataḥ positavadbhyām positavadbhyaḥ
Genitivepositavataḥ positavatoḥ positavatām
Locativepositavati positavatoḥ positavatsu

Compound positavat -

Adverb -positavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria