Declension table of ?posayiṣyat

Deva

MasculineSingularDualPlural
Nominativeposayiṣyan posayiṣyantau posayiṣyantaḥ
Vocativeposayiṣyan posayiṣyantau posayiṣyantaḥ
Accusativeposayiṣyantam posayiṣyantau posayiṣyataḥ
Instrumentalposayiṣyatā posayiṣyadbhyām posayiṣyadbhiḥ
Dativeposayiṣyate posayiṣyadbhyām posayiṣyadbhyaḥ
Ablativeposayiṣyataḥ posayiṣyadbhyām posayiṣyadbhyaḥ
Genitiveposayiṣyataḥ posayiṣyatoḥ posayiṣyatām
Locativeposayiṣyati posayiṣyatoḥ posayiṣyatsu

Compound posayiṣyat -

Adverb -posayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria