Declension table of ?posayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeposayiṣyamāṇā posayiṣyamāṇe posayiṣyamāṇāḥ
Vocativeposayiṣyamāṇe posayiṣyamāṇe posayiṣyamāṇāḥ
Accusativeposayiṣyamāṇām posayiṣyamāṇe posayiṣyamāṇāḥ
Instrumentalposayiṣyamāṇayā posayiṣyamāṇābhyām posayiṣyamāṇābhiḥ
Dativeposayiṣyamāṇāyai posayiṣyamāṇābhyām posayiṣyamāṇābhyaḥ
Ablativeposayiṣyamāṇāyāḥ posayiṣyamāṇābhyām posayiṣyamāṇābhyaḥ
Genitiveposayiṣyamāṇāyāḥ posayiṣyamāṇayoḥ posayiṣyamāṇānām
Locativeposayiṣyamāṇāyām posayiṣyamāṇayoḥ posayiṣyamāṇāsu

Adverb -posayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria