Declension table of ?posayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeposayiṣyamāṇam posayiṣyamāṇe posayiṣyamāṇāni
Vocativeposayiṣyamāṇa posayiṣyamāṇe posayiṣyamāṇāni
Accusativeposayiṣyamāṇam posayiṣyamāṇe posayiṣyamāṇāni
Instrumentalposayiṣyamāṇena posayiṣyamāṇābhyām posayiṣyamāṇaiḥ
Dativeposayiṣyamāṇāya posayiṣyamāṇābhyām posayiṣyamāṇebhyaḥ
Ablativeposayiṣyamāṇāt posayiṣyamāṇābhyām posayiṣyamāṇebhyaḥ
Genitiveposayiṣyamāṇasya posayiṣyamāṇayoḥ posayiṣyamāṇānām
Locativeposayiṣyamāṇe posayiṣyamāṇayoḥ posayiṣyamāṇeṣu

Compound posayiṣyamāṇa -

Adverb -posayiṣyamāṇam -posayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria