Declension table of ?posayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeposayiṣyamāṇaḥ posayiṣyamāṇau posayiṣyamāṇāḥ
Vocativeposayiṣyamāṇa posayiṣyamāṇau posayiṣyamāṇāḥ
Accusativeposayiṣyamāṇam posayiṣyamāṇau posayiṣyamāṇān
Instrumentalposayiṣyamāṇena posayiṣyamāṇābhyām posayiṣyamāṇaiḥ posayiṣyamāṇebhiḥ
Dativeposayiṣyamāṇāya posayiṣyamāṇābhyām posayiṣyamāṇebhyaḥ
Ablativeposayiṣyamāṇāt posayiṣyamāṇābhyām posayiṣyamāṇebhyaḥ
Genitiveposayiṣyamāṇasya posayiṣyamāṇayoḥ posayiṣyamāṇānām
Locativeposayiṣyamāṇe posayiṣyamāṇayoḥ posayiṣyamāṇeṣu

Compound posayiṣyamāṇa -

Adverb -posayiṣyamāṇam -posayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria