Declension table of ?posayat

Deva

MasculineSingularDualPlural
Nominativeposayan posayantau posayantaḥ
Vocativeposayan posayantau posayantaḥ
Accusativeposayantam posayantau posayataḥ
Instrumentalposayatā posayadbhyām posayadbhiḥ
Dativeposayate posayadbhyām posayadbhyaḥ
Ablativeposayataḥ posayadbhyām posayadbhyaḥ
Genitiveposayataḥ posayatoḥ posayatām
Locativeposayati posayatoḥ posayatsu

Compound posayat -

Adverb -posayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria