Declension table of ?poñchyamāna

Deva

NeuterSingularDualPlural
Nominativepoñchyamānam poñchyamāne poñchyamānāni
Vocativepoñchyamāna poñchyamāne poñchyamānāni
Accusativepoñchyamānam poñchyamāne poñchyamānāni
Instrumentalpoñchyamānena poñchyamānābhyām poñchyamānaiḥ
Dativepoñchyamānāya poñchyamānābhyām poñchyamānebhyaḥ
Ablativepoñchyamānāt poñchyamānābhyām poñchyamānebhyaḥ
Genitivepoñchyamānasya poñchyamānayoḥ poñchyamānānām
Locativepoñchyamāne poñchyamānayoḥ poñchyamāneṣu

Compound poñchyamāna -

Adverb -poñchyamānam -poñchyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria