Declension table of ?poñchyamāna

Deva

MasculineSingularDualPlural
Nominativepoñchyamānaḥ poñchyamānau poñchyamānāḥ
Vocativepoñchyamāna poñchyamānau poñchyamānāḥ
Accusativepoñchyamānam poñchyamānau poñchyamānān
Instrumentalpoñchyamānena poñchyamānābhyām poñchyamānaiḥ poñchyamānebhiḥ
Dativepoñchyamānāya poñchyamānābhyām poñchyamānebhyaḥ
Ablativepoñchyamānāt poñchyamānābhyām poñchyamānebhyaḥ
Genitivepoñchyamānasya poñchyamānayoḥ poñchyamānānām
Locativepoñchyamāne poñchyamānayoḥ poñchyamāneṣu

Compound poñchyamāna -

Adverb -poñchyamānam -poñchyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria