Declension table of ?poñchitavya

Deva

MasculineSingularDualPlural
Nominativepoñchitavyaḥ poñchitavyau poñchitavyāḥ
Vocativepoñchitavya poñchitavyau poñchitavyāḥ
Accusativepoñchitavyam poñchitavyau poñchitavyān
Instrumentalpoñchitavyena poñchitavyābhyām poñchitavyaiḥ poñchitavyebhiḥ
Dativepoñchitavyāya poñchitavyābhyām poñchitavyebhyaḥ
Ablativepoñchitavyāt poñchitavyābhyām poñchitavyebhyaḥ
Genitivepoñchitavyasya poñchitavyayoḥ poñchitavyānām
Locativepoñchitavye poñchitavyayoḥ poñchitavyeṣu

Compound poñchitavya -

Adverb -poñchitavyam -poñchitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria