Declension table of ?poñchitavatī

Deva

FeminineSingularDualPlural
Nominativepoñchitavatī poñchitavatyau poñchitavatyaḥ
Vocativepoñchitavati poñchitavatyau poñchitavatyaḥ
Accusativepoñchitavatīm poñchitavatyau poñchitavatīḥ
Instrumentalpoñchitavatyā poñchitavatībhyām poñchitavatībhiḥ
Dativepoñchitavatyai poñchitavatībhyām poñchitavatībhyaḥ
Ablativepoñchitavatyāḥ poñchitavatībhyām poñchitavatībhyaḥ
Genitivepoñchitavatyāḥ poñchitavatyoḥ poñchitavatīnām
Locativepoñchitavatyām poñchitavatyoḥ poñchitavatīṣu

Compound poñchitavati - poñchitavatī -

Adverb -poñchitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria