Declension table of ?poñchitavat

Deva

NeuterSingularDualPlural
Nominativepoñchitavat poñchitavantī poñchitavatī poñchitavanti
Vocativepoñchitavat poñchitavantī poñchitavatī poñchitavanti
Accusativepoñchitavat poñchitavantī poñchitavatī poñchitavanti
Instrumentalpoñchitavatā poñchitavadbhyām poñchitavadbhiḥ
Dativepoñchitavate poñchitavadbhyām poñchitavadbhyaḥ
Ablativepoñchitavataḥ poñchitavadbhyām poñchitavadbhyaḥ
Genitivepoñchitavataḥ poñchitavatoḥ poñchitavatām
Locativepoñchitavati poñchitavatoḥ poñchitavatsu

Adverb -poñchitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria