Declension table of ?poñchitā

Deva

FeminineSingularDualPlural
Nominativepoñchitā poñchite poñchitāḥ
Vocativepoñchite poñchite poñchitāḥ
Accusativepoñchitām poñchite poñchitāḥ
Instrumentalpoñchitayā poñchitābhyām poñchitābhiḥ
Dativepoñchitāyai poñchitābhyām poñchitābhyaḥ
Ablativepoñchitāyāḥ poñchitābhyām poñchitābhyaḥ
Genitivepoñchitāyāḥ poñchitayoḥ poñchitānām
Locativepoñchitāyām poñchitayoḥ poñchitāsu

Adverb -poñchitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria