Declension table of ?poñchiṣyat

Deva

NeuterSingularDualPlural
Nominativepoñchiṣyat poñchiṣyantī poñchiṣyatī poñchiṣyanti
Vocativepoñchiṣyat poñchiṣyantī poñchiṣyatī poñchiṣyanti
Accusativepoñchiṣyat poñchiṣyantī poñchiṣyatī poñchiṣyanti
Instrumentalpoñchiṣyatā poñchiṣyadbhyām poñchiṣyadbhiḥ
Dativepoñchiṣyate poñchiṣyadbhyām poñchiṣyadbhyaḥ
Ablativepoñchiṣyataḥ poñchiṣyadbhyām poñchiṣyadbhyaḥ
Genitivepoñchiṣyataḥ poñchiṣyatoḥ poñchiṣyatām
Locativepoñchiṣyati poñchiṣyatoḥ poñchiṣyatsu

Adverb -poñchiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria