Declension table of ?poñchiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepoñchiṣyamāṇā poñchiṣyamāṇe poñchiṣyamāṇāḥ
Vocativepoñchiṣyamāṇe poñchiṣyamāṇe poñchiṣyamāṇāḥ
Accusativepoñchiṣyamāṇām poñchiṣyamāṇe poñchiṣyamāṇāḥ
Instrumentalpoñchiṣyamāṇayā poñchiṣyamāṇābhyām poñchiṣyamāṇābhiḥ
Dativepoñchiṣyamāṇāyai poñchiṣyamāṇābhyām poñchiṣyamāṇābhyaḥ
Ablativepoñchiṣyamāṇāyāḥ poñchiṣyamāṇābhyām poñchiṣyamāṇābhyaḥ
Genitivepoñchiṣyamāṇāyāḥ poñchiṣyamāṇayoḥ poñchiṣyamāṇānām
Locativepoñchiṣyamāṇāyām poñchiṣyamāṇayoḥ poñchiṣyamāṇāsu

Adverb -poñchiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria