Declension table of ?poñchiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepoñchiṣyamāṇam poñchiṣyamāṇe poñchiṣyamāṇāni
Vocativepoñchiṣyamāṇa poñchiṣyamāṇe poñchiṣyamāṇāni
Accusativepoñchiṣyamāṇam poñchiṣyamāṇe poñchiṣyamāṇāni
Instrumentalpoñchiṣyamāṇena poñchiṣyamāṇābhyām poñchiṣyamāṇaiḥ
Dativepoñchiṣyamāṇāya poñchiṣyamāṇābhyām poñchiṣyamāṇebhyaḥ
Ablativepoñchiṣyamāṇāt poñchiṣyamāṇābhyām poñchiṣyamāṇebhyaḥ
Genitivepoñchiṣyamāṇasya poñchiṣyamāṇayoḥ poñchiṣyamāṇānām
Locativepoñchiṣyamāṇe poñchiṣyamāṇayoḥ poñchiṣyamāṇeṣu

Compound poñchiṣyamāṇa -

Adverb -poñchiṣyamāṇam -poñchiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria