Declension table of ?poñchantī

Deva

FeminineSingularDualPlural
Nominativepoñchantī poñchantyau poñchantyaḥ
Vocativepoñchanti poñchantyau poñchantyaḥ
Accusativepoñchantīm poñchantyau poñchantīḥ
Instrumentalpoñchantyā poñchantībhyām poñchantībhiḥ
Dativepoñchantyai poñchantībhyām poñchantībhyaḥ
Ablativepoñchantyāḥ poñchantībhyām poñchantībhyaḥ
Genitivepoñchantyāḥ poñchantyoḥ poñchantīnām
Locativepoñchantyām poñchantyoḥ poñchantīṣu

Compound poñchanti - poñchantī -

Adverb -poñchanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria