Declension table of ?poñchanīya

Deva

MasculineSingularDualPlural
Nominativepoñchanīyaḥ poñchanīyau poñchanīyāḥ
Vocativepoñchanīya poñchanīyau poñchanīyāḥ
Accusativepoñchanīyam poñchanīyau poñchanīyān
Instrumentalpoñchanīyena poñchanīyābhyām poñchanīyaiḥ poñchanīyebhiḥ
Dativepoñchanīyāya poñchanīyābhyām poñchanīyebhyaḥ
Ablativepoñchanīyāt poñchanīyābhyām poñchanīyebhyaḥ
Genitivepoñchanīyasya poñchanīyayoḥ poñchanīyānām
Locativepoñchanīye poñchanīyayoḥ poñchanīyeṣu

Compound poñchanīya -

Adverb -poñchanīyam -poñchanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria