Declension table of ?poñchamāna

Deva

NeuterSingularDualPlural
Nominativepoñchamānam poñchamāne poñchamānāni
Vocativepoñchamāna poñchamāne poñchamānāni
Accusativepoñchamānam poñchamāne poñchamānāni
Instrumentalpoñchamānena poñchamānābhyām poñchamānaiḥ
Dativepoñchamānāya poñchamānābhyām poñchamānebhyaḥ
Ablativepoñchamānāt poñchamānābhyām poñchamānebhyaḥ
Genitivepoñchamānasya poñchamānayoḥ poñchamānānām
Locativepoñchamāne poñchamānayoḥ poñchamāneṣu

Compound poñchamāna -

Adverb -poñchamānam -poñchamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria