Declension table of ?ploṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeploṣyamāṇā ploṣyamāṇe ploṣyamāṇāḥ
Vocativeploṣyamāṇe ploṣyamāṇe ploṣyamāṇāḥ
Accusativeploṣyamāṇām ploṣyamāṇe ploṣyamāṇāḥ
Instrumentalploṣyamāṇayā ploṣyamāṇābhyām ploṣyamāṇābhiḥ
Dativeploṣyamāṇāyai ploṣyamāṇābhyām ploṣyamāṇābhyaḥ
Ablativeploṣyamāṇāyāḥ ploṣyamāṇābhyām ploṣyamāṇābhyaḥ
Genitiveploṣyamāṇāyāḥ ploṣyamāṇayoḥ ploṣyamāṇānām
Locativeploṣyamāṇāyām ploṣyamāṇayoḥ ploṣyamāṇāsu

Adverb -ploṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria