Declension table of ?plītavatī

Deva

FeminineSingularDualPlural
Nominativeplītavatī plītavatyau plītavatyaḥ
Vocativeplītavati plītavatyau plītavatyaḥ
Accusativeplītavatīm plītavatyau plītavatīḥ
Instrumentalplītavatyā plītavatībhyām plītavatībhiḥ
Dativeplītavatyai plītavatībhyām plītavatībhyaḥ
Ablativeplītavatyāḥ plītavatībhyām plītavatībhyaḥ
Genitiveplītavatyāḥ plītavatyoḥ plītavatīnām
Locativeplītavatyām plītavatyoḥ plītavatīṣu

Compound plītavati - plītavatī -

Adverb -plītavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria