Declension table of ?plītavat

Deva

MasculineSingularDualPlural
Nominativeplītavān plītavantau plītavantaḥ
Vocativeplītavan plītavantau plītavantaḥ
Accusativeplītavantam plītavantau plītavataḥ
Instrumentalplītavatā plītavadbhyām plītavadbhiḥ
Dativeplītavate plītavadbhyām plītavadbhyaḥ
Ablativeplītavataḥ plītavadbhyām plītavadbhyaḥ
Genitiveplītavataḥ plītavatoḥ plītavatām
Locativeplītavati plītavatoḥ plītavatsu

Compound plītavat -

Adverb -plītavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria