Declension table of ?pleṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepleṣyamāṇā pleṣyamāṇe pleṣyamāṇāḥ
Vocativepleṣyamāṇe pleṣyamāṇe pleṣyamāṇāḥ
Accusativepleṣyamāṇām pleṣyamāṇe pleṣyamāṇāḥ
Instrumentalpleṣyamāṇayā pleṣyamāṇābhyām pleṣyamāṇābhiḥ
Dativepleṣyamāṇāyai pleṣyamāṇābhyām pleṣyamāṇābhyaḥ
Ablativepleṣyamāṇāyāḥ pleṣyamāṇābhyām pleṣyamāṇābhyaḥ
Genitivepleṣyamāṇāyāḥ pleṣyamāṇayoḥ pleṣyamāṇānām
Locativepleṣyamāṇāyām pleṣyamāṇayoḥ pleṣyamāṇāsu

Adverb -pleṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria