Declension table of ?pleṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepleṣyamāṇaḥ pleṣyamāṇau pleṣyamāṇāḥ
Vocativepleṣyamāṇa pleṣyamāṇau pleṣyamāṇāḥ
Accusativepleṣyamāṇam pleṣyamāṇau pleṣyamāṇān
Instrumentalpleṣyamāṇena pleṣyamāṇābhyām pleṣyamāṇaiḥ pleṣyamāṇebhiḥ
Dativepleṣyamāṇāya pleṣyamāṇābhyām pleṣyamāṇebhyaḥ
Ablativepleṣyamāṇāt pleṣyamāṇābhyām pleṣyamāṇebhyaḥ
Genitivepleṣyamāṇasya pleṣyamāṇayoḥ pleṣyamāṇānām
Locativepleṣyamāṇe pleṣyamāṇayoḥ pleṣyamāṇeṣu

Compound pleṣyamāṇa -

Adverb -pleṣyamāṇam -pleṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria