Declension table of ?plaptavat

Deva

MasculineSingularDualPlural
Nominativeplaptavān plaptavantau plaptavantaḥ
Vocativeplaptavan plaptavantau plaptavantaḥ
Accusativeplaptavantam plaptavantau plaptavataḥ
Instrumentalplaptavatā plaptavadbhyām plaptavadbhiḥ
Dativeplaptavate plaptavadbhyām plaptavadbhyaḥ
Ablativeplaptavataḥ plaptavadbhyām plaptavadbhyaḥ
Genitiveplaptavataḥ plaptavatoḥ plaptavatām
Locativeplaptavati plaptavatoḥ plaptavatsu

Compound plaptavat -

Adverb -plaptavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria