Declension table of ?plabyamāna

Deva

NeuterSingularDualPlural
Nominativeplabyamānam plabyamāne plabyamānāni
Vocativeplabyamāna plabyamāne plabyamānāni
Accusativeplabyamānam plabyamāne plabyamānāni
Instrumentalplabyamānena plabyamānābhyām plabyamānaiḥ
Dativeplabyamānāya plabyamānābhyām plabyamānebhyaḥ
Ablativeplabyamānāt plabyamānābhyām plabyamānebhyaḥ
Genitiveplabyamānasya plabyamānayoḥ plabyamānānām
Locativeplabyamāne plabyamānayoḥ plabyamāneṣu

Compound plabyamāna -

Adverb -plabyamānam -plabyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria