Declension table of ?plabiṣyat

Deva

MasculineSingularDualPlural
Nominativeplabiṣyan plabiṣyantau plabiṣyantaḥ
Vocativeplabiṣyan plabiṣyantau plabiṣyantaḥ
Accusativeplabiṣyantam plabiṣyantau plabiṣyataḥ
Instrumentalplabiṣyatā plabiṣyadbhyām plabiṣyadbhiḥ
Dativeplabiṣyate plabiṣyadbhyām plabiṣyadbhyaḥ
Ablativeplabiṣyataḥ plabiṣyadbhyām plabiṣyadbhyaḥ
Genitiveplabiṣyataḥ plabiṣyatoḥ plabiṣyatām
Locativeplabiṣyati plabiṣyatoḥ plabiṣyatsu

Compound plabiṣyat -

Adverb -plabiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria