Declension table of ?plabiṣyantī

Deva

FeminineSingularDualPlural
Nominativeplabiṣyantī plabiṣyantyau plabiṣyantyaḥ
Vocativeplabiṣyanti plabiṣyantyau plabiṣyantyaḥ
Accusativeplabiṣyantīm plabiṣyantyau plabiṣyantīḥ
Instrumentalplabiṣyantyā plabiṣyantībhyām plabiṣyantībhiḥ
Dativeplabiṣyantyai plabiṣyantībhyām plabiṣyantībhyaḥ
Ablativeplabiṣyantyāḥ plabiṣyantībhyām plabiṣyantībhyaḥ
Genitiveplabiṣyantyāḥ plabiṣyantyoḥ plabiṣyantīnām
Locativeplabiṣyantyām plabiṣyantyoḥ plabiṣyantīṣu

Compound plabiṣyanti - plabiṣyantī -

Adverb -plabiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria