Declension table of ?plabiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeplabiṣyamāṇā plabiṣyamāṇe plabiṣyamāṇāḥ
Vocativeplabiṣyamāṇe plabiṣyamāṇe plabiṣyamāṇāḥ
Accusativeplabiṣyamāṇām plabiṣyamāṇe plabiṣyamāṇāḥ
Instrumentalplabiṣyamāṇayā plabiṣyamāṇābhyām plabiṣyamāṇābhiḥ
Dativeplabiṣyamāṇāyai plabiṣyamāṇābhyām plabiṣyamāṇābhyaḥ
Ablativeplabiṣyamāṇāyāḥ plabiṣyamāṇābhyām plabiṣyamāṇābhyaḥ
Genitiveplabiṣyamāṇāyāḥ plabiṣyamāṇayoḥ plabiṣyamāṇānām
Locativeplabiṣyamāṇāyām plabiṣyamāṇayoḥ plabiṣyamāṇāsu

Adverb -plabiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria